Dataset Viewer
text
stringlengths 0
889
|
---|
बहु वित्तं पराजैषीर भरातॄंश च सहयद्विपान
|
मॊचयाम आस तं शापम आस्तीकः सुमहायशाः
|
तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः ॥
|
तरीणि वर्षसहस्राणि तरेया युगम इहॊच्यते
|
सिषक्तु माता मही रसा नः समत सूरिभिर रजुहस्त रजुवनिः|
|
मया वेगविमुक्तस ते पराणान आदाय यास्यति
|
न हय अकृत्वा हरिपतेः संदेशं तस्य धीमतः
|
स निक्षिप्य सुतं जयेष्ठं पौरेषु परमेश्वरम
|
कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना
|
सुतप्तं वस तपॊ देवा ममाराधन काम्यया
|
तरसदस्युश च तान सर्वान परत्यगृह्णाद यथाविधि
|
कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम्
|
वासुदेवेन हि समं नित्यं मां स हि मन्यते
|
नारीषु मैथुनं भावं नाकामास्व अभ्यरॊचयत
|
पद्मानाम इव संघातैः पार्थश चक्रे निवेदनम
|
£ दगंलम्मोपाय त्रयोदशाधिकएम्
|
सुभ्रू नासाक्षि केशान्तं सुकुमारनख तवचम
|
अपॊवाह सम तान सर्वान दरुमान भङ्क्त्वेव मारुतः
|
बादरायण एतत्ते श्रोतुमिच्छामहे वयम्
|
स्थैर्य-कृत् सर्व-धातूनां बल्यं दोषानुबन्ध-हृत् ॥
|
तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ।
|
अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः|
|
पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।
|
सवेषां परियहिते युक्तं पितॄणां जय गृद्धिनम
|
तत सर्वं कामधुग दिव्ये अभिवर्षकृते मम
|
रथा हीना महाराज रथिभिर वाजिभिस तथा
|
नाभूत समागमॊ राजन मम चैवार्जुनस्य च
|
धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः
|
अतिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
|
[धव]
|
आत्मनस तु करियॊपायॊ नान्यत्रेन्द्रिय निग्रहात
|
कस्मान न कृत्स्नां पृथिवीं परशासेन; माद्री सुताभ्यांच पुरस्कृतॊ ऽयम
|
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्व अथ
|
सुमुखस्य गुणैश चैव शीलशौचदमादिभिः
|
सौभद्रः समरे करुद्धः परेषयाम आस सायकान
|
बराह्मणानां गवां चैव कन्यानां च युधिष्ठिर
|
इमे तयॊः शरीरे दवे सुताश चेमे तयॊर वराः
|
तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ
|
आमिक्षां दुहतां दात्रे क्षीरं स मधु ॥२०॥ {३९}
|
अश्वत्था बहुपत्रा च विज्ञेया चामलक्यपि ॥
|
इति क्रीडा समभवत् तया राज्ञो महामते ।
|
पुत्रत्वम अभिगच्छाव तव चैव सुलॊचन
|
अधर्मेण हते तात पुत्रे दुर्यॊधने मम
|
भरातॄणां चैव सर्वेषां ये ऽनुरक्ता युधिष्ठिर
|
को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥१॥
|
स्नेहनीयानि सर्पींषि जठर-घ्नानि योजयेत् ॥
|
९ इव ओहते ॥७॥
|
मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम्
|
वयपेतभीर गिरिं शौर्याद भीमसेनॊ वयगाहत
|
परित्राणाय साधूनां विनाशाय च दुष्कृताम
|
इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥
|
इदम ऊचुर वचॊ राजन कार्त्तिकेय परियेप्सया
|
न चक्षमे ततॊ राजा समाह्वानं महामनाः
|
दरुपदश चेकितानश च सात्यकिश च महारथः
|
स तु गत्वा मधुपुरं परविश्य च दशाननः
|
नाहं निन्दे न च स्तौमि स्वभावविषमं जनम्
|
पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ समृताव इह
|
बराह्मणाद एव तद भूतं परभवन्ति यतः परजाः
|
विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु|
|
तत्र कश चित समुत्साहं कृत्वा शूद्रॊ दयान्वितः
|
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन
|
कुमारा ऊचुः
|
तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः
|
इति १दगुएये सपमे ऽधिकरणे संभयवृत्तिः द्विरीयोऽध्यायः ॥ २॥
|
अयं नः सन्ततिं चैव ज्ञानवांस्तपसान्वितः ।
|
आज्यं च सलिलं चक्रे भागांश च तरिदिवौकसाम
|
अप्राज्ञम अधिकं पापं शलिष्यते जतु काष्ठवत
|
हस्ततालश्च हसनं सौभाग्यादिफलं भवेत् ॥
|
यावच चाकृत विश्वासा दरुपदे पार्थिवर्षभे
|
ततः सरथनागाश्वाः पुत्रास तव विशां पते
|
चिच्छेद निशिताग्रेण शरेण नतपर्वणा
|
परॊक्षं नाभिजानामि विग्रहं युवयॊर अहम
|
॥ (7
|
जयेश सदसत्त्वं वै जय माधव धर्मिणे ॥
|
अग्न्यागारैश च बहुभिः पुष्पसंस्तर संस्तृतम
|
दधि-दुग्ध-गुडानूप-तिल-माषांस् त्यजेत्-तराम् ॥
|
सर्वाण्य एवानुपूर्व्येण यद यन नानुविधीयते
|
सिन्धुसौवीरगान्धारकाम्बॊजयवनस्त्रियः
|
विशेषतॊ ऽनपकृते परेणापकृते सति
|
स तं रत्नमयीं शरीमान दिव्यां पुष्पितकाननाम
|
अयुध्यमानस तुरगान संयन्तास्मि जनार्दन
|
कषुत तृट शीतॊष्णदॊषैश च वर्जितं शॊकनाशनम
|
कषत्रधर्मरतः पार्थ पितॄन देवांश च तर्पय
|
स कालस्य परभू राजन सवर्गस्यापि तथेश्वरः
|
स तं दुर्गन्धम आलक्ष्य देवदूतम उवाच ह
|
निचन्द्रश च निकुम्भश च कुपथः कापथस तथा
|
यदि मे वचनान्नाद्य करिष्यसि जगद्धितम् ॥
|
अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥
|
गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥
|
[य]
|
जयाय परतिगृह्णीष्व वज्रं वज्रधरॊ यथा
|
सूर्यस्याश्चा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।
|
प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान्क्षिपेत् ।
|
समरन कमलपत्राक्षीं सीतां शॊकाकुलीकृतः
|
[वैषम्पायन]
|
तादृशं वालिनः कषिप्रं पराकुर्वन्न और्ध्वदेहिकम
|
मावमंस्थाः पृथुश्रॊणिमत्वा माम इह मानुषम
|
ब्रह्मोवाच
|
End of preview. Expand
in Data Studio
- Downloads last month
- 5